Original

ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः ।ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥ ९ ॥

Segmented

ब्रह्म पर्यचरत् क्षत्रम् विशः क्षत्रम् अनुव्रताः ब्रह्म-क्षत्र-अनुरक्ताः च शूद्राः पर्यचरन् विशः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
विशः विश् pos=n,g=f,c=1,n=p
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=f,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
शूद्राः शूद्र pos=n,g=m,c=1,n=p
पर्यचरन् परिचर् pos=v,p=3,n=p,l=lan
विशः विश् pos=n,g=f,c=2,n=p