Original

वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः ।ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ॥ ८९ ॥

Segmented

वैशंपायन उवाच तस्य तद् वचनम् श्रुत्वा सम्प्रहृः-तनूरुहः ददानि इति एव तम् दाशो धर्म-आत्मा प्रत्यभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
दाशो दाश pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan