Original

राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप ।अपत्यहेतोरपि च करोम्येष विनिश्चयम् ॥ ८७ ॥

Segmented

राज्यम् तावत् पूर्वम् एव मया त्यक्तम् नर-अधिपैः अपत्य-हेतोः अपि च करोमि एष विनिश्चयम्

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=1,n=s
तावत् तावत् pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
त्यक्तम् त्यज् pos=va,g=n,c=1,n=s,f=part
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
अपत्य अपत्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s