Original

तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः ।प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ॥ ८५ ॥

Segmented

तस्य तन् मतम् आज्ञाय सत्य-धर्म-परायणः प्रत्यजानात् तदा राजन् पितुः प्रिय-चिकीर्षया

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तन् तद् pos=n,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
प्रत्यजानात् प्रतिज्ञा pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s