Original

नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन ।तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ॥ ८४ ॥

Segmented

न अन्यथा तन् महा-बाहो संशयो ऽत्र न कश्चन ते अपत्यम् भवेद् यत् तु तत्र नः संशयो महान्

Analysis

Word Lemma Parse
pos=i
अन्यथा अन्यथा pos=i
तन् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
संशयो संशय pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
तत्र तत्र pos=i
नः मद् pos=n,g=,c=6,n=p
संशयो संशय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s