Original

यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण ।राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ॥ ८३ ॥

Segmented

यत् त्वया सत्यवती-अर्थे सत्य-धर्म-परायणैः राज-मध्ये प्रतिज्ञातम् अनुरूपम् ते एव तत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सत्यवती सत्यवती pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणैः परायण pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s