Original

त्वमेव नाथः पर्याप्तः शंतनोरमितद्युतेः ।कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ॥ ८१ ॥

Segmented

त्वम् एव नाथः पर्याप्तः शंतनोः अमित-द्युतेः कन्यायाः च एव धर्म-आत्मन् प्रभुः दानाय च ईश्वरः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
नाथः नाथ pos=n,g=m,c=1,n=s
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
शंतनोः शंतनु pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s
कन्यायाः कन्या pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
दानाय दान pos=n,g=n,c=4,n=s
pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s