Original

इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत ।चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ॥ ८० ॥

Segmented

इति उक्तवान् पुनः एव अथ तम् दाशः प्रत्यभाषत चिकीर्षुः दुष्करम् कर्म राज्य-अर्थे भरत-ऋषभ

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
दाशः दाश pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
राज्य राज्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s