Original

शंतनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा ।नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥ ८ ॥

Segmented

शंतनु-प्रमुखैः गुप्ते लोके नृपति तदा नियमात् सर्व-वर्णानाम् ब्रह्म उत्तरम् अवर्तत

Analysis

Word Lemma Parse
शंतनु शंतनु pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
गुप्ते गुप् pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
नृपति नृपति pos=n,g=m,c=3,n=p
तदा तदा pos=i
नियमात् नियम pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan