Original

एवमेतत्करिष्यामि यथा त्वमनुभाषसे ।योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ॥ ७९ ॥

Segmented

एवम् एतत् करिष्यामि यथा त्वम् अनुभाषसे यो ऽस्याम् जनिष्यते पुत्रः स नो राजा भविष्यति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुभाषसे अनुभाष् pos=v,p=2,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽस्याम् इदम् pos=n,g=f,c=7,n=s
जनिष्यते जन् pos=v,p=3,n=s,l=lrt
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt