Original

यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा ।न स जातु सुखं जीवेत्त्वयि क्रुद्धे परंतप ॥ ७५ ॥

Segmented

यस्य हि त्वम् सपत्नः स्या गन्धर्वस्य असुरस्य वा न स जातु सुखम् जीवेत् त्वयि क्रुद्धे परंतप

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सपत्नः सपत्न pos=n,g=m,c=1,n=s
स्या अस् pos=v,p=2,n=s,l=vidhilin
गन्धर्वस्य गन्धर्व pos=n,g=m,c=6,n=s
असुरस्य असुर pos=n,g=m,c=6,n=s
वा वा pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
जातु जातु pos=i
सुखम् सुख pos=a,g=n,c=2,n=s
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
त्वयि त्वद् pos=n,g=,c=7,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
परंतप परंतप pos=a,g=m,c=8,n=s