Original

असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया ।सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ॥ ७३ ॥

Segmented

असितो हि अपि देव-ऋषिः प्रत्याख्यातः पुरा मया सत्यवत्या भृशम् हि अर्थी स आसीद् ऋषि-सत्तमः

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
हि हि pos=i
अपि अपि pos=i
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रत्याख्यातः प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
मया मद् pos=n,g=,c=3,n=s
सत्यवत्या सत्यवती pos=n,g=f,c=6,n=s
भृशम् भृशम् pos=i
हि हि pos=i
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s