Original

तेन मे बहुशस्तात पिता ते परिकीर्तितः ।अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ॥ ७२ ॥

Segmented

तेन मे बहुशस् तात पिता ते परिकीर्तितः अर्हः सत्यवतीम् वोढुम् सर्व-राजसु भारत

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
बहुशस् बहुशस् pos=i
तात तात pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
परिकीर्तितः परिकीर्तय् pos=va,g=m,c=1,n=s,f=part
अर्हः अर्ह pos=a,g=m,c=1,n=s
सत्यवतीम् सत्यवती pos=n,g=f,c=2,n=s
वोढुम् वह् pos=vi
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s