Original

अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः ।यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ॥ ७१ ॥

Segmented

अपत्यम् च एतत् आर्यस्य यो युष्माकम् समो गुणैः यस्य शुक्रात् सत्यवती प्रादुर्भूता यशस्विनी

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
आर्यस्य आर्य pos=a,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
समो सम pos=n,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
यस्य यद् pos=n,g=m,c=6,n=s
शुक्रात् शुक्र pos=n,g=n,c=5,n=s
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
प्रादुर्भूता प्रादुर्भू pos=va,g=f,c=1,n=s,f=part
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s