Original

वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः ।प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ॥ ७ ॥

Segmented

वीत-शोक-भय-आबाधाः सुख-स्वप्न-विबोधनाः प्रति भारत-गोप्तारम् समपद्यन्त भूमिपाः

Analysis

Word Lemma Parse
वीत वी pos=va,comp=y,f=part
शोक शोक pos=n,comp=y
भय भय pos=n,comp=y
आबाधाः आबाध pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
स्वप्न स्वप्न pos=n,comp=y
विबोधनाः विबोधन pos=n,g=m,c=1,n=p
प्रति प्रति pos=i
भारत भारत pos=n,comp=y
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
भूमिपाः भूमिप pos=n,g=m,c=1,n=p