Original

त्वमेव नाथः पर्याप्तः शंतनोः पुरुषर्षभ ।पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥ ६९ ॥

Segmented

त्वम् एव नाथः पर्याप्तः शंतनोः पुरुष-ऋषभ पुत्रः पुत्रवताम् श्रेष्ठः किम् नु वक्ष्यामि ते वचः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
नाथः नाथ pos=n,g=m,c=1,n=s
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
शंतनोः शंतनु pos=n,g=m,c=6,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुत्रवताम् पुत्रवत् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s