Original

तस्मै स कुरुमुख्याय यथावत्परिपृच्छते ।वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ॥ ६६ ॥

Segmented

तस्मै स कुरु-मुख्याय यथावत् परिपृच्छते वरम् शशंस कन्याम् ताम् उद्दिश्य भरत-ऋषभ

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
मुख्याय मुख्य pos=a,g=m,c=4,n=s
यथावत् यथावत् pos=i
परिपृच्छते परिप्रच्छ् pos=va,g=m,c=4,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
कन्याम् कन्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s