Original

अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् ।तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ॥ ६५ ॥

Segmented

अभ्यगच्छत् तदा एव आशु वृद्ध-अमात्यम् पितुः हितम् तम् अपृच्छत् तदा अभ्येत्य पितुः तद्-शोक-कारणम्

Analysis

Word Lemma Parse
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
एव एव pos=i
आशु आशु pos=a,g=n,c=2,n=s
वृद्ध वृद्ध pos=a,comp=y
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
हितम् हित pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
अभ्येत्य अभ्ये pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
शोक शोक pos=n,comp=y
कारणम् कारण pos=n,g=n,c=2,n=s