Original

ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः ।देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ॥ ६४ ॥

Segmented

ततस् तत् कारणम् ज्ञात्वा कृत्स्नम् च एवम् अशेषतः देवव्रतो महा-बुद्धिः प्रययौ अनुचिन्तयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
pos=i
एवम् एवम् pos=i
अशेषतः अशेषतस् pos=i
देवव्रतो देवव्रत pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part