Original

सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् ।इति ते कारणं तात दुःखस्योक्तमशेषतः ॥ ६३ ॥

Segmented

सो ऽस्मि संशयम् आपन्नः त्वे शान्ते कथम् भवेत् इति ते कारणम् तात दुःखस्य उक्तम् अशेषतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
संशयम् संशय pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
शान्ते शम् pos=va,g=m,c=7,n=s,f=part
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अशेषतः अशेषतस् pos=i