Original

त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत ।नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ॥ ६२ ॥

Segmented

त्वम् च शूरः सदा अमर्षी शस्त्र-नित्यः च भारत न अन्यत्र शस्त्रात् तस्मात् ते निधनम् विद्यते ऽनघ

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
सदा सदा pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
अन्यत्र अन्यत्र pos=i
शस्त्रात् शस्त्र pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s