Original

एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि ।यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ।एषा त्रयी पुराणानामुत्तमानां च शाश्वती ॥ ६१ ॥

Segmented

एवम् एव मनुष्येषु स्यात् च सर्व-प्रजासु अपि यद् अपत्यम् महा-प्राज्ञैः तत्र मे न अस्ति संशयः एषा त्रयी पुराणानाम् उत्तमानाम् च शाश्वती

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
सर्व सर्व pos=n,comp=y
प्रजासु प्रजा pos=n,g=f,c=7,n=p
अपि अपि pos=i
यद् यद् pos=n,g=n,c=1,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
त्रयी त्रयी pos=n,g=f,c=1,n=s
पुराणानाम् पुराण pos=a,g=n,c=6,n=p
उत्तमानाम् उत्तम pos=a,g=n,c=6,n=p
pos=i
शाश्वती शाश्वत pos=a,g=f,c=1,n=s