Original

अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः ।सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ॥ ६० ॥

Segmented

अग्निहोत्रम् त्रयो वेदा यज्ञाः च सह दक्षिणाः सर्वाणि एतानि अपत्यस्य कलाम् न अर्हन्ति षोडशीम्

Analysis

Word Lemma Parse
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=1,n=s
त्रयो त्रि pos=n,g=m,c=1,n=p
वेदा वेद pos=n,g=m,c=1,n=p
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
अपत्यस्य अपत्य pos=n,g=n,c=6,n=s
कलाम् कला pos=n,g=f,c=2,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
षोडशीम् षोडश pos=a,g=f,c=2,n=s