Original

न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे ।संतानस्याविनाशाय कामये भद्रमस्तु ते ।अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ॥ ५९ ॥

Segmented

न च अपि अहम् वृथा भूयो दारान् कर्तुम् इह उत्सहे संतानस्य अविनाशाय कामये भद्रम् अस्तु ते अनपत्य-ता एक-पुत्र-त्वम् इति आहुः धर्म-वादिनः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
वृथा वृथा pos=i
भूयो भूयस् pos=i
दारान् दार pos=n,g=m,c=2,n=p
कर्तुम् कृ pos=vi
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
संतानस्य संतान pos=n,g=m,c=6,n=s
अविनाशाय अविनाश pos=n,g=m,c=4,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
अनपत्य अनपत्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
एक एक pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p