Original

कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् ।असंशयं त्वमेवैकः शतादपि वरः सुतः ॥ ५८ ॥

Segmented

कथंचित् तव गाङ्गेय विपत्तौ न अस्ति नः कुलम् असंशयम् त्वम् एव एकः शताद् अपि वरः सुतः

Analysis

Word Lemma Parse
कथंचित् कथंचिद् pos=i
तव त्वद् pos=n,g=,c=6,n=s
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
विपत्तौ विपत्ति pos=n,g=f,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
कुलम् कुल pos=n,g=n,c=1,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
शताद् शत pos=n,g=n,c=5,n=s
अपि अपि pos=i
वरः वर pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s