Original

अपत्यं नस्त्वमेवैकः कुले महति भारत ।अनित्यता च मर्त्यानामतः शोचामि पुत्रक ॥ ५७ ॥

Segmented

अपत्यम् नः त्वम् एव एकः कुले महति भारत अनित्य-ता च मर्त्यानाम् अतः शोचामि पुत्रक

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
कुले कुल pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
अनित्य अनित्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
अतः अतस् pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s