Original

ततः कदाचिच्छोचन्तं शंतनुं ध्यानमास्थितम् ।पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ॥ ५४ ॥

Segmented

ततः कदाचिच् छोचन्तम् शंतनुम् ध्यानम् आस्थितम् पुत्रो देवव्रतो ऽभ्येत्य पितरम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिच् कदाचिद् pos=i
छोचन्तम् शुच् pos=va,g=m,c=2,n=s,f=part
शंतनुम् शंतनु pos=n,g=m,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
देवव्रतो देवव्रत pos=n,g=m,c=1,n=s
ऽभ्येत्य अभ्ये pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan