Original

स चिन्तयन्नेव तदा दाशकन्यां महीपतिः ।प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ॥ ५३ ॥

Segmented

स चिन्तयन्न् एव तदा दाश-कन्याम् महीपतिः प्रत्ययात् हास्तिनपुरम् शोक-उपहत-चेतनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चिन्तयन्न् चिन्तय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तदा तदा pos=i
दाश दाश pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
प्रत्ययात् प्रतिया pos=v,p=3,n=s,l=lan
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s