Original

दाश उवाच ।अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः ।त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ॥ ५१ ॥

Segmented

दाश उवाच अस्याम् जायेत यः पुत्रः स राजा पृथिवीपतिः त्वद् ऊर्ध्वम् अभिषेक्तव्यो न अन्यः कश्चन पार्थिव

Analysis

Word Lemma Parse
दाश दाश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्याम् इदम् pos=n,g=f,c=7,n=s
जायेत जन् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अभिषेक्तव्यो अभिषिच् pos=va,g=m,c=1,n=s,f=krtya
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s