Original

शंतनुरुवाच ।श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा ।दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन ॥ ५० ॥

Segmented

शंतनुः उवाच श्रुत्वा तव वरम् दाश व्यवस्येयम् अहम् न वा दातव्यम् चेत् प्रदास्यामि न तु अदेयम् कथंचन

Analysis

Word Lemma Parse
शंतनुः शंतनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तव त्वद् pos=n,g=,c=6,n=s
वरम् वर pos=n,g=m,c=2,n=s
दाश दाश pos=n,g=m,c=8,n=s
व्यवस्येयम् व्यवसा pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
pos=i
वा वा pos=i
दातव्यम् दा pos=va,g=n,c=2,n=s,f=krtya
चेत् चेद् pos=i
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
pos=i
तु तु pos=i
अदेयम् अदेय pos=a,g=n,c=2,n=s
कथंचन कथंचन pos=i