Original

एतान्यासन्महासत्त्वे शंतनौ भरतर्षभ ।न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ॥ ५ ॥

Segmented

एतानि आसन् महा-सत्त्वे शंतनौ भरत-ऋषभ न च अस्य सदृशः कश्चित् क्षत्रियो धर्मतो ऽभवत्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
सत्त्वे सत्त्व pos=n,g=m,c=7,n=s
शंतनौ शंतनु pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
धर्मतो धर्म pos=n,g=m,c=5,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan