Original

यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ ।सत्यवागसि सत्येन समयं कुरु मे ततः ॥ ४८ ॥

Segmented

यदि इमाम् धर्म-पत्नीम् त्वम् मत्तः प्रार्थयसे ऽनघ सत्य-वाच् असि सत्येन समयम् कुरु मे ततः

Analysis

Word Lemma Parse
यदि यदि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
सत्येन सत्य pos=n,g=n,c=3,n=s
समयम् समय pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ततः ततस् pos=i