Original

स च तं प्रत्युवाचेदं दाशराजो महीपतिम् ।जातमात्रैव मे देया वराय वरवर्णिनी ।हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ॥ ४७ ॥

Segmented

स च तम् प्रत्युवाच इदम् दाश-राजः महीपतिम् जात-मात्रा एव मे देया वराय वरवर्णिनी हृदि कामः तु मे कश्चित् तम् निबोध जनेश्वर

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
दाश दाश pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s
जात जन् pos=va,comp=y,f=part
मात्रा मात्र pos=n,g=f,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
देया दा pos=va,g=f,c=1,n=s,f=krtya
वराय वर pos=n,g=m,c=4,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
कामः काम pos=n,g=m,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s