Original

स गत्वा पितरं तस्या वरयामास तां तदा ।पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ॥ ४६ ॥

Segmented

स गत्वा पितरम् तस्या वरयामास ताम् तदा पर्यपृच्छत् ततस् तस्याः पितरम् च आत्म-कारणात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
तदा तदा pos=i
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s