Original

साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् ।पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ॥ ४४ ॥

Segmented

सा अब्रवीत् दाश-कन्या अस्मि धर्म-अर्थम् वाहये तरीम् पितुः नियोगाद् भद्रम् ते दाश-राज्ञः महात्मनः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दाश दाश pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वाहये वाहय् pos=v,p=1,n=s,l=lat
तरीम् तरी pos=n,g=f,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
नियोगाद् नियोग pos=n,g=m,c=5,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दाश दाश pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s