Original

तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् ।कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥ ४३ ॥

Segmented

ताम् अपृच्छत् स दृष्ट्वा एव कन्याम् असित-लोचनाम् कस्य त्वम् असि का च असि किम् च भीरु चिकीर्षसि

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
असित असित pos=a,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
का pos=n,g=f,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat