Original

स कदाचिद्वनं यातो यमुनामभितो नदीम् ।महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ॥ ४१ ॥

Segmented

स कदाचिद् वनम् यातो यमुनाम् अभितो नदीम् महीपतिः अनिर्देश्यम् आजिघ्रद् गन्धम् उत्तमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
वनम् वन pos=n,g=n,c=2,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अभितो अभितस् pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
अनिर्देश्यम् अनिर्देश्य pos=a,g=m,c=2,n=s
आजिघ्रद् आघ्रा pos=va,g=m,c=1,n=s,f=part
गन्धम् गन्ध pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s