Original

कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः ।धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥ ४ ॥

Segmented

कम्बु-ग्रीवः पृथु-व्यंसः मत्त-वारण-विक्रमः धर्म एव परः कामाद् अर्थतः च इति व्यवस्थितः

Analysis

Word Lemma Parse
कम्बु कम्बु pos=n,comp=y
ग्रीवः ग्रीव pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
व्यंसः व्यंस pos=a,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
वारण वारण pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
परः पर pos=n,g=m,c=1,n=s
कामाद् काम pos=n,g=m,c=5,n=s
अर्थतः अर्थ pos=n,g=m,c=5,n=s
pos=i
इति इति pos=i
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part