Original

पौरवाञ्शंतनोः पुत्रः पितरं च महायशाः ।राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥ ३९ ॥

Segmented

पौरवाञ् शंतनोः पुत्रः पितरम् च महा-यशाः राष्ट्रम् च रञ्जयामास वृत्तेन भरत-ऋषभ

Analysis

Word Lemma Parse
पौरवाञ् पौरव pos=n,g=m,c=2,n=p
शंतनोः शंतनु pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
pos=i
रञ्जयामास रञ्जय् pos=v,p=3,n=s,l=lit
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s