Original

वैशंपायन उवाच ।तयैवं समनुज्ञातः पुत्रमादाय शंतनुः ।भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ॥ ३७ ॥

Segmented

वैशंपायन उवाच तया एवम् समनुज्ञातः पुत्रम् आदाय शंतनुः भ्राजमानम् यथा आदित्यम् आययौ स्व-पुरम् प्रति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तया तद् pos=n,g=f,c=3,n=s
एवम् एवम् pos=i
समनुज्ञातः समनुज्ञा pos=va,g=m,c=1,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
शंतनुः शंतनु pos=n,g=m,c=1,n=s
भ्राजमानम् भ्राज् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
आययौ आया pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i