Original

सुराणां संमतो नित्यमसुराणां च भारत ।उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥ ३३ ॥

Segmented

सुराणाम् संमतो नित्यम् असुराणाम् च भारत उशना वेद यत् शास्त्रम् अयम् तद् वेद सर्वशः

Analysis

Word Lemma Parse
सुराणाम् सुर pos=n,g=m,c=6,n=p
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
उशना उशनस् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
सर्वशः सर्वशस् pos=i