Original

वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् ।कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥ ३२ ॥

Segmented

वेदान् अधिजगे स अङ्गान् वसिष्ठाद् एव वीर्यवान् कृतास्त्रः परम-इष्वासः देवराज-समः युधि

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
अधिजगे अधिगा pos=v,p=3,n=s,l=lit
pos=i
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
वसिष्ठाद् वसिष्ठ pos=n,g=m,c=5,n=s
एव एव pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
देवराज देवराज pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s