Original

गङ्गोवाच ।यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः ।स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ॥ ३१ ॥

Segmented

गङ्गा उवाच यम् पुत्रम् अष्टमम् राजन् त्वम् पुरा मयि अजायिथाः स ते ऽयम् पुरुष-व्याघ्र नयस्व एनम् गृह-अन्तिकम्

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यम् यद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अष्टमम् अष्टम pos=a,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
मयि मद् pos=n,g=,c=7,n=s
अजायिथाः जन् pos=v,p=2,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
नयस्व नी pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
गृह गृह pos=n,comp=y
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s