Original

अलंकृतामाभरणैररजोम्बरधारिणीम् ।दृष्टपूर्वामपि सतीं नाभ्यजानात्स शंतनुः ॥ ३० ॥

Segmented

अलंकृताम् आभरणैः अरजस्-अम्बर-धारिन् दृष्ट-पूर्वाम् अपि सतीम् न अभ्यजानात् स शंतनुः

Analysis

Word Lemma Parse
अलंकृताम् अलंकृ pos=va,g=f,c=2,n=s,f=part
आभरणैः आभरण pos=n,g=n,c=3,n=p
अरजस् अरजस् pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धारिन् धारिन् pos=a,g=f,c=2,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
अपि अपि pos=i
सतीम् सती pos=n,g=f,c=2,n=s
pos=i
अभ्यजानात् अभिज्ञा pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s