Original

एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः ।आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥ ३ ॥

Segmented

एवम् स गुण-सम्पन्नः धर्म-अर्थ-कुशलः नृपः आसीद् भरत-वंशस्य गोप्ता साधु-जनस्य च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
साधु साधु pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i