Original

दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् ।गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम् ॥ २९ ॥

Segmented

दर्शयामास तम् गङ्गा बिभ्रती रूपम् उत्तमम् गृहीत्वा दक्षिणे पाणौ तम् कुमारम् अलंकृतम्

Analysis

Word Lemma Parse
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
बिभ्रती भृ pos=va,g=f,c=1,n=s,f=part
रूपम् रूप pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part