Original

तदद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः ।शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ॥ २८ ॥

Segmented

तद् अद्भुतम् तदा दृष्ट्वा तत्र राजा स शंतनुः शङ्कमानः सुतम् गङ्गाम् अब्रवीद् दर्शय इति ह

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
शङ्कमानः शङ्क् pos=va,g=m,c=1,n=s,f=part
सुतम् सुत pos=n,g=m,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i