Original

स तु तं पितरं दृष्ट्वा मोहयामास मायया ।संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥ २७ ॥

Segmented

स तु तम् पितरम् दृष्ट्वा मोहयामास मायया संमोह्य तु ततः क्षिप्रम् तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मोहयामास मोहय् pos=v,p=3,n=s,l=lit
मायया माया pos=n,g=f,c=3,n=s
संमोह्य संमोहय् pos=vi
तु तु pos=i
ततः ततस् pos=i
क्षिप्रम् क्षिप्रम् pos=i
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan