Original

जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस्तदा ।नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥ २६ ॥

Segmented

जात-मात्रम् पुरा दृष्टम् तम् पुत्रम् शन्तनुः तदा न उपलेभे स्मृतिम् धीमान् अभिज्ञातुम् तम् आत्मजम्

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
दृष्टम् दृश् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
उपलेभे उपलभ् pos=v,p=3,n=s,l=lit
स्मृतिम् स्मृति pos=n,g=f,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
अभिज्ञातुम् अभिज्ञा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s