Original

तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके ।अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ॥ २५ ॥

Segmented

ताम् शरैः आवृताम् दृष्ट्वा नदीम् गङ्गाम् तद्-अन्तिके अभवद् विस्मितो राजा कर्म दृष्ट्वा अतिमानुषम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
नदीम् नदी pos=n,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
तद् तद् pos=n,comp=y
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अतिमानुषम् अतिमानुष pos=a,g=n,c=2,n=s